सुबन्तावली ?हविर्यज्ञर्त्विज्

Roma

पुमान्एकद्विबहु
प्रथमाहविर्यज्ञर्त्विक् हविर्यज्ञर्त्विजौ हविर्यज्ञर्त्विजः
सम्बोधनम्हविर्यज्ञर्त्विक् हविर्यज्ञर्त्विजौ हविर्यज्ञर्त्विजः
द्वितीयाहविर्यज्ञर्त्विजम् हविर्यज्ञर्त्विजौ हविर्यज्ञर्त्विजः
तृतीयाहविर्यज्ञर्त्विजा हविर्यज्ञर्त्विग्भ्याम् हविर्यज्ञर्त्विग्भिः
चतुर्थीहविर्यज्ञर्त्विजे हविर्यज्ञर्त्विग्भ्याम् हविर्यज्ञर्त्विग्भ्यः
पञ्चमीहविर्यज्ञर्त्विजः हविर्यज्ञर्त्विग्भ्याम् हविर्यज्ञर्त्विग्भ्यः
षष्ठीहविर्यज्ञर्त्विजः हविर्यज्ञर्त्विजोः हविर्यज्ञर्त्विजाम्
सप्तमीहविर्यज्ञर्त्विजि हविर्यज्ञर्त्विजोः हविर्यज्ञर्त्विक्षु

समास हविर्यज्ञर्त्विक्

अव्यय ॰हविर्यज्ञर्त्विक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria