सुबन्तावली हविर्यज्ञनिवाप

Roma

पुमान्एकद्विबहु
प्रथमाहविर्यज्ञनिवापः हविर्यज्ञनिवापौ हविर्यज्ञनिवापाः
सम्बोधनम्हविर्यज्ञनिवाप हविर्यज्ञनिवापौ हविर्यज्ञनिवापाः
द्वितीयाहविर्यज्ञनिवापम् हविर्यज्ञनिवापौ हविर्यज्ञनिवापान्
तृतीयाहविर्यज्ञनिवापेन हविर्यज्ञनिवापाभ्याम् हविर्यज्ञनिवापैः हविर्यज्ञनिवापेभिः
चतुर्थीहविर्यज्ञनिवापाय हविर्यज्ञनिवापाभ्याम् हविर्यज्ञनिवापेभ्यः
पञ्चमीहविर्यज्ञनिवापात् हविर्यज्ञनिवापाभ्याम् हविर्यज्ञनिवापेभ्यः
षष्ठीहविर्यज्ञनिवापस्य हविर्यज्ञनिवापयोः हविर्यज्ञनिवापानाम्
सप्तमीहविर्यज्ञनिवापे हविर्यज्ञनिवापयोः हविर्यज्ञनिवापेषु

समास हविर्यज्ञनिवाप

अव्यय ॰हविर्यज्ञनिवापम् ॰हविर्यज्ञनिवापात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria