Declension table of haviryajñanivāpa

Deva

MasculineSingularDualPlural
Nominativehaviryajñanivāpaḥ haviryajñanivāpau haviryajñanivāpāḥ
Vocativehaviryajñanivāpa haviryajñanivāpau haviryajñanivāpāḥ
Accusativehaviryajñanivāpam haviryajñanivāpau haviryajñanivāpān
Instrumentalhaviryajñanivāpena haviryajñanivāpābhyām haviryajñanivāpaiḥ haviryajñanivāpebhiḥ
Dativehaviryajñanivāpāya haviryajñanivāpābhyām haviryajñanivāpebhyaḥ
Ablativehaviryajñanivāpāt haviryajñanivāpābhyām haviryajñanivāpebhyaḥ
Genitivehaviryajñanivāpasya haviryajñanivāpayoḥ haviryajñanivāpānām
Locativehaviryajñanivāpe haviryajñanivāpayoḥ haviryajñanivāpeṣu

Compound haviryajñanivāpa -

Adverb -haviryajñanivāpam -haviryajñanivāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria