सुबन्तावली ?हविरुच्छिष्टाश

Roma

पुमान्एकद्विबहु
प्रथमाहविरुच्छिष्टाशः हविरुच्छिष्टाशौ हविरुच्छिष्टाशाः
सम्बोधनम्हविरुच्छिष्टाश हविरुच्छिष्टाशौ हविरुच्छिष्टाशाः
द्वितीयाहविरुच्छिष्टाशम् हविरुच्छिष्टाशौ हविरुच्छिष्टाशान्
तृतीयाहविरुच्छिष्टाशेन हविरुच्छिष्टाशाभ्याम् हविरुच्छिष्टाशैः हविरुच्छिष्टाशेभिः
चतुर्थीहविरुच्छिष्टाशाय हविरुच्छिष्टाशाभ्याम् हविरुच्छिष्टाशेभ्यः
पञ्चमीहविरुच्छिष्टाशात् हविरुच्छिष्टाशाभ्याम् हविरुच्छिष्टाशेभ्यः
षष्ठीहविरुच्छिष्टाशस्य हविरुच्छिष्टाशयोः हविरुच्छिष्टाशानाम्
सप्तमीहविरुच्छिष्टाशे हविरुच्छिष्टाशयोः हविरुच्छिष्टाशेषु

समास हविरुच्छिष्टाश

अव्यय ॰हविरुच्छिष्टाशम् ॰हविरुच्छिष्टाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria