Declension table of havirucchiṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | havirucchiṣṭam | havirucchiṣṭe | havirucchiṣṭāni |
Vocative | havirucchiṣṭa | havirucchiṣṭe | havirucchiṣṭāni |
Accusative | havirucchiṣṭam | havirucchiṣṭe | havirucchiṣṭāni |
Instrumental | havirucchiṣṭena | havirucchiṣṭābhyām | havirucchiṣṭaiḥ |
Dative | havirucchiṣṭāya | havirucchiṣṭābhyām | havirucchiṣṭebhyaḥ |
Ablative | havirucchiṣṭāt | havirucchiṣṭābhyām | havirucchiṣṭebhyaḥ |
Genitive | havirucchiṣṭasya | havirucchiṣṭayoḥ | havirucchiṣṭānām |
Locative | havirucchiṣṭe | havirucchiṣṭayoḥ | havirucchiṣṭeṣu |