Declension table of ?havirgṛha

Deva

NeuterSingularDualPlural
Nominativehavirgṛham havirgṛhe havirgṛhāṇi
Vocativehavirgṛha havirgṛhe havirgṛhāṇi
Accusativehavirgṛham havirgṛhe havirgṛhāṇi
Instrumentalhavirgṛheṇa havirgṛhābhyām havirgṛhaiḥ
Dativehavirgṛhāya havirgṛhābhyām havirgṛhebhyaḥ
Ablativehavirgṛhāt havirgṛhābhyām havirgṛhebhyaḥ
Genitivehavirgṛhasya havirgṛhayoḥ havirgṛhāṇām
Locativehavirgṛhe havirgṛhayoḥ havirgṛheṣu

Compound havirgṛha -

Adverb -havirgṛham -havirgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria