Declension table of ?haviḥśeṣabhakṣā

Deva

FeminineSingularDualPlural
Nominativehaviḥśeṣabhakṣā haviḥśeṣabhakṣe haviḥśeṣabhakṣāḥ
Vocativehaviḥśeṣabhakṣe haviḥśeṣabhakṣe haviḥśeṣabhakṣāḥ
Accusativehaviḥśeṣabhakṣām haviḥśeṣabhakṣe haviḥśeṣabhakṣāḥ
Instrumentalhaviḥśeṣabhakṣayā haviḥśeṣabhakṣābhyām haviḥśeṣabhakṣābhiḥ
Dativehaviḥśeṣabhakṣāyai haviḥśeṣabhakṣābhyām haviḥśeṣabhakṣābhyaḥ
Ablativehaviḥśeṣabhakṣāyāḥ haviḥśeṣabhakṣābhyām haviḥśeṣabhakṣābhyaḥ
Genitivehaviḥśeṣabhakṣāyāḥ haviḥśeṣabhakṣayoḥ haviḥśeṣabhakṣāṇām
Locativehaviḥśeṣabhakṣāyām haviḥśeṣabhakṣayoḥ haviḥśeṣabhakṣāsu

Adverb -haviḥśeṣabhakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria