सुबन्तावली ?हववत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाहववत् हववन्ती हववती हववन्ति
सम्बोधनम्हववत् हववन्ती हववती हववन्ति
द्वितीयाहववत् हववन्ती हववती हववन्ति
तृतीयाहववता हववद्भ्याम् हववद्भिः
चतुर्थीहववते हववद्भ्याम् हववद्भ्यः
पञ्चमीहववतः हववद्भ्याम् हववद्भ्यः
षष्ठीहववतः हववतोः हववताम्
सप्तमीहववति हववतोः हववत्सु

अव्यय ॰हववतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria