सुबन्तावली ?हवनश्रुत्

Roma

पुमान्एकद्विबहु
प्रथमाहवनश्रुत् हवनश्रुतौ हवनश्रुतः
सम्बोधनम्हवनश्रुत् हवनश्रुतौ हवनश्रुतः
द्वितीयाहवनश्रुतम् हवनश्रुतौ हवनश्रुतः
तृतीयाहवनश्रुता हवनश्रुद्भ्याम् हवनश्रुद्भिः
चतुर्थीहवनश्रुते हवनश्रुद्भ्याम् हवनश्रुद्भ्यः
पञ्चमीहवनश्रुतः हवनश्रुद्भ्याम् हवनश्रुद्भ्यः
षष्ठीहवनश्रुतः हवनश्रुतोः हवनश्रुताम्
सप्तमीहवनश्रुति हवनश्रुतोः हवनश्रुत्सु

समास हवनश्रुत्

अव्यय ॰हवनश्रुत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria