Declension table of ?hautabhuja

Deva

MasculineSingularDualPlural
Nominativehautabhujaḥ hautabhujau hautabhujāḥ
Vocativehautabhuja hautabhujau hautabhujāḥ
Accusativehautabhujam hautabhujau hautabhujān
Instrumentalhautabhujena hautabhujābhyām hautabhujaiḥ hautabhujebhiḥ
Dativehautabhujāya hautabhujābhyām hautabhujebhyaḥ
Ablativehautabhujāt hautabhujābhyām hautabhujebhyaḥ
Genitivehautabhujasya hautabhujayoḥ hautabhujānām
Locativehautabhuje hautabhujayoḥ hautabhujeṣu

Compound hautabhuja -

Adverb -hautabhujam -hautabhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria