Declension table of hatya

Deva

NeuterSingularDualPlural
Nominativehatyam hatye hatyāni
Vocativehatya hatye hatyāni
Accusativehatyam hatye hatyāni
Instrumentalhatyena hatyābhyām hatyaiḥ
Dativehatyāya hatyābhyām hatyebhyaḥ
Ablativehatyāt hatyābhyām hatyebhyaḥ
Genitivehatyasya hatyayoḥ hatyānām
Locativehatye hatyayoḥ hatyeṣu

Compound hatya -

Adverb -hatyam -hatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria