सुबन्तावली ?हतु

Roma

पुमान्एकद्विबहु
प्रथमाहतुः हतू हतवः
सम्बोधनम्हतो हतू हतवः
द्वितीयाहतुम् हतू हतून्
तृतीयाहतुना हतुभ्याम् हतुभिः
चतुर्थीहतवे हतुभ्याम् हतुभ्यः
पञ्चमीहतोः हतुभ्याम् हतुभ्यः
षष्ठीहतोः हत्वोः हतूनाम्
सप्तमीहतौ हत्वोः हतुषु

समास हतु

अव्यय ॰हतु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria