Declension table of ?hatsyat

Deva

MasculineSingularDualPlural
Nominativehatsyan hatsyantau hatsyantaḥ
Vocativehatsyan hatsyantau hatsyantaḥ
Accusativehatsyantam hatsyantau hatsyataḥ
Instrumentalhatsyatā hatsyadbhyām hatsyadbhiḥ
Dativehatsyate hatsyadbhyām hatsyadbhyaḥ
Ablativehatsyataḥ hatsyadbhyām hatsyadbhyaḥ
Genitivehatsyataḥ hatsyatoḥ hatsyatām
Locativehatsyati hatsyatoḥ hatsyatsu

Compound hatsyat -

Adverb -hatsyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria