Declension table of ?hatsyamāna

Deva

MasculineSingularDualPlural
Nominativehatsyamānaḥ hatsyamānau hatsyamānāḥ
Vocativehatsyamāna hatsyamānau hatsyamānāḥ
Accusativehatsyamānam hatsyamānau hatsyamānān
Instrumentalhatsyamānena hatsyamānābhyām hatsyamānaiḥ hatsyamānebhiḥ
Dativehatsyamānāya hatsyamānābhyām hatsyamānebhyaḥ
Ablativehatsyamānāt hatsyamānābhyām hatsyamānebhyaḥ
Genitivehatsyamānasya hatsyamānayoḥ hatsyamānānām
Locativehatsyamāne hatsyamānayoḥ hatsyamāneṣu

Compound hatsyamāna -

Adverb -hatsyamānam -hatsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria