Declension table of hati

Deva

FeminineSingularDualPlural
Nominativehatiḥ hatī hatayaḥ
Vocativehate hatī hatayaḥ
Accusativehatim hatī hatīḥ
Instrumentalhatyā hatibhyām hatibhiḥ
Dativehatyai hataye hatibhyām hatibhyaḥ
Ablativehatyāḥ hateḥ hatibhyām hatibhyaḥ
Genitivehatyāḥ hateḥ hatyoḥ hatīnām
Locativehatyām hatau hatyoḥ hatiṣu

Compound hati -

Adverb -hati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria