Declension table of hatavidhi

Deva

FeminineSingularDualPlural
Nominativehatavidhiḥ hatavidhī hatavidhayaḥ
Vocativehatavidhe hatavidhī hatavidhayaḥ
Accusativehatavidhim hatavidhī hatavidhīḥ
Instrumentalhatavidhyā hatavidhibhyām hatavidhibhiḥ
Dativehatavidhyai hatavidhaye hatavidhibhyām hatavidhibhyaḥ
Ablativehatavidhyāḥ hatavidheḥ hatavidhibhyām hatavidhibhyaḥ
Genitivehatavidhyāḥ hatavidheḥ hatavidhyoḥ hatavidhīnām
Locativehatavidhyām hatavidhau hatavidhyoḥ hatavidhiṣu

Compound hatavidhi -

Adverb -hatavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria