सुबन्तावली ?हतवती

Roma

स्त्रीएकद्विबहु
प्रथमाहतवती हतवत्यौ हतवत्यः
सम्बोधनम्हतवति हतवत्यौ हतवत्यः
द्वितीयाहतवतीम् हतवत्यौ हतवतीः
तृतीयाहतवत्या हतवतीभ्याम् हतवतीभिः
चतुर्थीहतवत्यै हतवतीभ्याम् हतवतीभ्यः
पञ्चमीहतवत्याः हतवतीभ्याम् हतवतीभ्यः
षष्ठीहतवत्याः हतवत्योः हतवतीनाम्
सप्तमीहतवत्याम् हतवत्योः हतवतीषु

समास हतवति हतवती

अव्यय ॰हतवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria