सुबन्तावली हतवत्

Roma

पुमान्एकद्विबहु
प्रथमाहतवान् हतवन्तौ हतवन्तः
सम्बोधनम्हतवन् हतवन्तौ हतवन्तः
द्वितीयाहतवन्तम् हतवन्तौ हतवतः
तृतीयाहतवता हतवद्भ्याम् हतवद्भिः
चतुर्थीहतवते हतवद्भ्याम् हतवद्भ्यः
पञ्चमीहतवतः हतवद्भ्याम् हतवद्भ्यः
षष्ठीहतवतः हतवतोः हतवताम्
सप्तमीहतवति हतवतोः हतवत्सु

समास हतवत्

अव्यय ॰हतवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria