सुबन्तावली ?हतवर्चस्

Roma

पुमान्एकद्विबहु
प्रथमाहतवर्चाः हतवर्चसौ हतवर्चसः
सम्बोधनम्हतवर्चः हतवर्चसौ हतवर्चसः
द्वितीयाहतवर्चसम् हतवर्चसौ हतवर्चसः
तृतीयाहतवर्चसा हतवर्चोभ्याम् हतवर्चोभिः
चतुर्थीहतवर्चसे हतवर्चोभ्याम् हतवर्चोभ्यः
पञ्चमीहतवर्चसः हतवर्चोभ्याम् हतवर्चोभ्यः
षष्ठीहतवर्चसः हतवर्चसोः हतवर्चसाम्
सप्तमीहतवर्चसि हतवर्चसोः हतवर्चःसु

समास हतवर्चस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria