सुबन्तावली ?हतवृत्तता

Roma

स्त्रीएकद्विबहु
प्रथमाहतवृत्तता हतवृत्तते हतवृत्तताः
सम्बोधनम्हतवृत्तते हतवृत्तते हतवृत्तताः
द्वितीयाहतवृत्तताम् हतवृत्तते हतवृत्तताः
तृतीयाहतवृत्ततया हतवृत्तताभ्याम् हतवृत्तताभिः
चतुर्थीहतवृत्ततायै हतवृत्तताभ्याम् हतवृत्तताभ्यः
पञ्चमीहतवृत्ततायाः हतवृत्तताभ्याम् हतवृत्तताभ्यः
षष्ठीहतवृत्ततायाः हतवृत्ततयोः हतवृत्ततानाम्
सप्तमीहतवृत्ततायाम् हतवृत्ततयोः हतवृत्ततासु

अव्यय ॰हतवृत्ततम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria