सुबन्तावली ?हतस्वर

Roma

पुमान्एकद्विबहु
प्रथमाहतस्वरः हतस्वरौ हतस्वराः
सम्बोधनम्हतस्वर हतस्वरौ हतस्वराः
द्वितीयाहतस्वरम् हतस्वरौ हतस्वरान्
तृतीयाहतस्वरेण हतस्वराभ्याम् हतस्वरैः हतस्वरेभिः
चतुर्थीहतस्वराय हतस्वराभ्याम् हतस्वरेभ्यः
पञ्चमीहतस्वरात् हतस्वराभ्याम् हतस्वरेभ्यः
षष्ठीहतस्वरस्य हतस्वरयोः हतस्वराणाम्
सप्तमीहतस्वरे हतस्वरयोः हतस्वरेषु

समास हतस्वर

अव्यय ॰हतस्वरम् ॰हतस्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria