सुबन्तावली ?हतसम्पद

Roma

पुमान्एकद्विबहु
प्रथमाहतसम्पदः हतसम्पदौ हतसम्पदाः
सम्बोधनम्हतसम्पद हतसम्पदौ हतसम्पदाः
द्वितीयाहतसम्पदम् हतसम्पदौ हतसम्पदान्
तृतीयाहतसम्पदेन हतसम्पदाभ्याम् हतसम्पदैः हतसम्पदेभिः
चतुर्थीहतसम्पदाय हतसम्पदाभ्याम् हतसम्पदेभ्यः
पञ्चमीहतसम्पदात् हतसम्पदाभ्याम् हतसम्पदेभ्यः
षष्ठीहतसम्पदस्य हतसम्पदयोः हतसम्पदानाम्
सप्तमीहतसम्पदे हतसम्पदयोः हतसम्पदेषु

समास हतसम्पद

अव्यय ॰हतसम्पदम् ॰हतसम्पदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria