सुबन्तावली ?हतरथ

Roma

पुमान्एकद्विबहु
प्रथमाहतरथः हतरथौ हतरथाः
सम्बोधनम्हतरथ हतरथौ हतरथाः
द्वितीयाहतरथम् हतरथौ हतरथान्
तृतीयाहतरथेन हतरथाभ्याम् हतरथैः हतरथेभिः
चतुर्थीहतरथाय हतरथाभ्याम् हतरथेभ्यः
पञ्चमीहतरथात् हतरथाभ्याम् हतरथेभ्यः
षष्ठीहतरथस्य हतरथयोः हतरथानाम्
सप्तमीहतरथे हतरथयोः हतरथेषु

समास हतरथ

अव्यय ॰हतरथम् ॰हतरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria