सुबन्तावली ?हतपुत्रा

Roma

स्त्रीएकद्विबहु
प्रथमाहतपुत्रा हतपुत्रे हतपुत्राः
सम्बोधनम्हतपुत्रे हतपुत्रे हतपुत्राः
द्वितीयाहतपुत्राम् हतपुत्रे हतपुत्राः
तृतीयाहतपुत्रया हतपुत्राभ्याम् हतपुत्राभिः
चतुर्थीहतपुत्रायै हतपुत्राभ्याम् हतपुत्राभ्यः
पञ्चमीहतपुत्रायाः हतपुत्राभ्याम् हतपुत्राभ्यः
षष्ठीहतपुत्रायाः हतपुत्रयोः हतपुत्राणाम्
सप्तमीहतपुत्रायाम् हतपुत्रयोः हतपुत्रासु

अव्यय ॰हतपुत्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria