सुबन्तावली हतप्रभ

Roma

पुमान्एकद्विबहु
प्रथमाहतप्रभः हतप्रभौ हतप्रभाः
सम्बोधनम्हतप्रभ हतप्रभौ हतप्रभाः
द्वितीयाहतप्रभम् हतप्रभौ हतप्रभान्
तृतीयाहतप्रभेण हतप्रभाभ्याम् हतप्रभैः हतप्रभेभिः
चतुर्थीहतप्रभाय हतप्रभाभ्याम् हतप्रभेभ्यः
पञ्चमीहतप्रभात् हतप्रभाभ्याम् हतप्रभेभ्यः
षष्ठीहतप्रभस्य हतप्रभयोः हतप्रभाणाम्
सप्तमीहतप्रभे हतप्रभयोः हतप्रभेषु

समास हतप्रभ

अव्यय ॰हतप्रभम् ॰हतप्रभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria