सुबन्तावली ?हतपरमार्थ

Roma

पुमान्एकद्विबहु
प्रथमाहतपरमार्थः हतपरमार्थौ हतपरमार्थाः
सम्बोधनम्हतपरमार्थ हतपरमार्थौ हतपरमार्थाः
द्वितीयाहतपरमार्थम् हतपरमार्थौ हतपरमार्थान्
तृतीयाहतपरमार्थेन हतपरमार्थाभ्याम् हतपरमार्थैः हतपरमार्थेभिः
चतुर्थीहतपरमार्थाय हतपरमार्थाभ्याम् हतपरमार्थेभ्यः
पञ्चमीहतपरमार्थात् हतपरमार्थाभ्याम् हतपरमार्थेभ्यः
षष्ठीहतपरमार्थस्य हतपरमार्थयोः हतपरमार्थानाम्
सप्तमीहतपरमार्थे हतपरमार्थयोः हतपरमार्थेषु

समास हतपरमार्थ

अव्यय ॰हतपरमार्थम् ॰हतपरमार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria