सुबन्तावली ?हतमति

Roma

पुमान्एकद्विबहु
प्रथमाहतमतिः हतमती हतमतयः
सम्बोधनम्हतमते हतमती हतमतयः
द्वितीयाहतमतिम् हतमती हतमतीन्
तृतीयाहतमतिना हतमतिभ्याम् हतमतिभिः
चतुर्थीहतमतये हतमतिभ्याम् हतमतिभ्यः
पञ्चमीहतमतेः हतमतिभ्याम् हतमतिभ्यः
षष्ठीहतमतेः हतमत्योः हतमतीनाम्
सप्तमीहतमतौ हतमत्योः हतमतिषु

समास हतमति

अव्यय ॰हतमति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria