सुबन्तावली ?हतमानस

Roma

नपुंसकम्एकद्विबहु
प्रथमाहतमानसम् हतमानसे हतमानसानि
सम्बोधनम्हतमानस हतमानसे हतमानसानि
द्वितीयाहतमानसम् हतमानसे हतमानसानि
तृतीयाहतमानसेन हतमानसाभ्याम् हतमानसैः
चतुर्थीहतमानसाय हतमानसाभ्याम् हतमानसेभ्यः
पञ्चमीहतमानसात् हतमानसाभ्याम् हतमानसेभ्यः
षष्ठीहतमानसस्य हतमानसयोः हतमानसानाम्
सप्तमीहतमानसे हतमानसयोः हतमानसेषु

समास हतमानस

अव्यय ॰हतमानसम् ॰हतमानसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria