सुबन्तावली ?हतमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाहतमानम् हतमाने हतमानानि
सम्बोधनम्हतमान हतमाने हतमानानि
द्वितीयाहतमानम् हतमाने हतमानानि
तृतीयाहतमानेन हतमानाभ्याम् हतमानैः
चतुर्थीहतमानाय हतमानाभ्याम् हतमानेभ्यः
पञ्चमीहतमानात् हतमानाभ्याम् हतमानेभ्यः
षष्ठीहतमानस्य हतमानयोः हतमानानाम्
सप्तमीहतमाने हतमानयोः हतमानेषु

समास हतमान

अव्यय ॰हतमानम् ॰हतमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria