सुबन्तावली ?हतलक्षण

Roma

पुमान्एकद्विबहु
प्रथमाहतलक्षणः हतलक्षणौ हतलक्षणाः
सम्बोधनम्हतलक्षण हतलक्षणौ हतलक्षणाः
द्वितीयाहतलक्षणम् हतलक्षणौ हतलक्षणान्
तृतीयाहतलक्षणेन हतलक्षणाभ्याम् हतलक्षणैः हतलक्षणेभिः
चतुर्थीहतलक्षणाय हतलक्षणाभ्याम् हतलक्षणेभ्यः
पञ्चमीहतलक्षणात् हतलक्षणाभ्याम् हतलक्षणेभ्यः
षष्ठीहतलक्षणस्य हतलक्षणयोः हतलक्षणानाम्
सप्तमीहतलक्षणे हतलक्षणयोः हतलक्षणेषु

समास हतलक्षण

अव्यय ॰हतलक्षणम् ॰हतलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria