सुबन्तावली ?हतकिल्बिष

Roma

पुमान्एकद्विबहु
प्रथमाहतकिल्बिषः हतकिल्बिषौ हतकिल्बिषाः
सम्बोधनम्हतकिल्बिष हतकिल्बिषौ हतकिल्बिषाः
द्वितीयाहतकिल्बिषम् हतकिल्बिषौ हतकिल्बिषान्
तृतीयाहतकिल्बिषेण हतकिल्बिषाभ्याम् हतकिल्बिषैः हतकिल्बिषेभिः
चतुर्थीहतकिल्बिषाय हतकिल्बिषाभ्याम् हतकिल्बिषेभ्यः
पञ्चमीहतकिल्बिषात् हतकिल्बिषाभ्याम् हतकिल्बिषेभ्यः
षष्ठीहतकिल्बिषस्य हतकिल्बिषयोः हतकिल्बिषाणाम्
सप्तमीहतकिल्बिषे हतकिल्बिषयोः हतकिल्बिषेषु

समास हतकिल्बिष

अव्यय ॰हतकिल्बिषम् ॰हतकिल्बिषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria