सुबन्तावली ?हतक

Roma

पुमान्एकद्विबहु
प्रथमाहतकः हतकौ हतकाः
सम्बोधनम्हतक हतकौ हतकाः
द्वितीयाहतकम् हतकौ हतकान्
तृतीयाहतकेन हतकाभ्याम् हतकैः हतकेभिः
चतुर्थीहतकाय हतकाभ्याम् हतकेभ्यः
पञ्चमीहतकात् हतकाभ्याम् हतकेभ्यः
षष्ठीहतकस्य हतकयोः हतकानाम्
सप्तमीहतके हतकयोः हतकेषु

समास हतक

अव्यय ॰हतकम् ॰हतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria