Declension table of hatajñāna

Deva

NeuterSingularDualPlural
Nominativehatajñānam hatajñāne hatajñānāni
Vocativehatajñāna hatajñāne hatajñānāni
Accusativehatajñānam hatajñāne hatajñānāni
Instrumentalhatajñānena hatajñānābhyām hatajñānaiḥ
Dativehatajñānāya hatajñānābhyām hatajñānebhyaḥ
Ablativehatajñānāt hatajñānābhyām hatajñānebhyaḥ
Genitivehatajñānasya hatajñānayoḥ hatajñānānām
Locativehatajñāne hatajñānayoḥ hatajñāneṣu

Compound hatajñāna -

Adverb -hatajñānam -hatajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria