सुबन्तावली ?हतहिमा

Roma

स्त्रीएकद्विबहु
प्रथमाहतहिमा हतहिमे हतहिमाः
सम्बोधनम्हतहिमे हतहिमे हतहिमाः
द्वितीयाहतहिमाम् हतहिमे हतहिमाः
तृतीयाहतहिमया हतहिमाभ्याम् हतहिमाभिः
चतुर्थीहतहिमायै हतहिमाभ्याम् हतहिमाभ्यः
पञ्चमीहतहिमायाः हतहिमाभ्याम् हतहिमाभ्यः
षष्ठीहतहिमायाः हतहिमयोः हतहिमानाम्
सप्तमीहतहिमायाम् हतहिमयोः हतहिमासु

अव्यय ॰हतहिमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria