Declension table of hatadviṣ

Deva

FeminineSingularDualPlural
Nominativehatadviṭ hatadviṣau hatadviṣaḥ
Vocativehatadviṭ hatadviṣau hatadviṣaḥ
Accusativehatadviṣam hatadviṣau hatadviṣaḥ
Instrumentalhatadviṣā hatadviḍbhyām hatadviḍbhiḥ
Dativehatadviṣe hatadviḍbhyām hatadviḍbhyaḥ
Ablativehatadviṣaḥ hatadviḍbhyām hatadviḍbhyaḥ
Genitivehatadviṣaḥ hatadviṣoḥ hatadviṣām
Locativehatadviṣi hatadviṣoḥ hatadviṭsu

Compound hatadviṭ -

Adverb -hatadviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria