Declension table of hatadaiva

Deva

NeuterSingularDualPlural
Nominativehatadaivam hatadaive hatadaivāni
Vocativehatadaiva hatadaive hatadaivāni
Accusativehatadaivam hatadaive hatadaivāni
Instrumentalhatadaivena hatadaivābhyām hatadaivaiḥ
Dativehatadaivāya hatadaivābhyām hatadaivebhyaḥ
Ablativehatadaivāt hatadaivābhyām hatadaivebhyaḥ
Genitivehatadaivasya hatadaivayoḥ hatadaivānām
Locativehatadaive hatadaivayoḥ hatadaiveṣu

Compound hatadaiva -

Adverb -hatadaivam -hatadaivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria