Declension table of hatadaiva

Deva

MasculineSingularDualPlural
Nominativehatadaivaḥ hatadaivau hatadaivāḥ
Vocativehatadaiva hatadaivau hatadaivāḥ
Accusativehatadaivam hatadaivau hatadaivān
Instrumentalhatadaivena hatadaivābhyām hatadaivaiḥ hatadaivebhiḥ
Dativehatadaivāya hatadaivābhyām hatadaivebhyaḥ
Ablativehatadaivāt hatadaivābhyām hatadaivebhyaḥ
Genitivehatadaivasya hatadaivayoḥ hatadaivānām
Locativehatadaive hatadaivayoḥ hatadaiveṣu

Compound hatadaiva -

Adverb -hatadaivam -hatadaivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria