सुबन्तावली ?हतचित्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाहतचित्तम् हतचित्ते हतचित्तानि
सम्बोधनम्हतचित्त हतचित्ते हतचित्तानि
द्वितीयाहतचित्तम् हतचित्ते हतचित्तानि
तृतीयाहतचित्तेन हतचित्ताभ्याम् हतचित्तैः
चतुर्थीहतचित्ताय हतचित्ताभ्याम् हतचित्तेभ्यः
पञ्चमीहतचित्तात् हतचित्ताभ्याम् हतचित्तेभ्यः
षष्ठीहतचित्तस्य हतचित्तयोः हतचित्तानाम्
सप्तमीहतचित्ते हतचित्तयोः हतचित्तेषु

समास हतचित्त

अव्यय ॰हतचित्तम् ॰हतचित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria