सुबन्तावली ?हतभग

Roma

पुमान्एकद्विबहु
प्रथमाहतभगः हतभगौ हतभगाः
सम्बोधनम्हतभग हतभगौ हतभगाः
द्वितीयाहतभगम् हतभगौ हतभगान्
तृतीयाहतभगेन हतभगाभ्याम् हतभगैः हतभगेभिः
चतुर्थीहतभगाय हतभगाभ्याम् हतभगेभ्यः
पञ्चमीहतभगात् हतभगाभ्याम् हतभगेभ्यः
षष्ठीहतभगस्य हतभगयोः हतभगानाम्
सप्तमीहतभगे हतभगयोः हतभगेषु

समास हतभग

अव्यय ॰हतभगम् ॰हतभगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria