सुबन्तावली ?हतबान्धवा

Roma

स्त्रीएकद्विबहु
प्रथमाहतबान्धवा हतबान्धवे हतबान्धवाः
सम्बोधनम्हतबान्धवे हतबान्धवे हतबान्धवाः
द्वितीयाहतबान्धवाम् हतबान्धवे हतबान्धवाः
तृतीयाहतबान्धवया हतबान्धवाभ्याम् हतबान्धवाभिः
चतुर्थीहतबान्धवायै हतबान्धवाभ्याम् हतबान्धवाभ्यः
पञ्चमीहतबान्धवायाः हतबान्धवाभ्याम् हतबान्धवाभ्यः
षष्ठीहतबान्धवायाः हतबान्धवयोः हतबान्धवानाम्
सप्तमीहतबान्धवायाम् हतबान्धवयोः हतबान्धवासु

अव्यय ॰हतबान्धवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria