Declension table of hata

Deva

MasculineSingularDualPlural
Nominativehataḥ hatau hatāḥ
Vocativehata hatau hatāḥ
Accusativehatam hatau hatān
Instrumentalhatena hatābhyām hataiḥ hatebhiḥ
Dativehatāya hatābhyām hatebhyaḥ
Ablativehatāt hatābhyām hatebhyaḥ
Genitivehatasya hatayoḥ hatānām
Locativehate hatayoḥ hateṣu

Compound hata -

Adverb -hatam -hatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria