Declension table of ?hasyamāna

Deva

MasculineSingularDualPlural
Nominativehasyamānaḥ hasyamānau hasyamānāḥ
Vocativehasyamāna hasyamānau hasyamānāḥ
Accusativehasyamānam hasyamānau hasyamānān
Instrumentalhasyamānena hasyamānābhyām hasyamānaiḥ hasyamānebhiḥ
Dativehasyamānāya hasyamānābhyām hasyamānebhyaḥ
Ablativehasyamānāt hasyamānābhyām hasyamānebhyaḥ
Genitivehasyamānasya hasyamānayoḥ hasyamānānām
Locativehasyamāne hasyamānayoḥ hasyamāneṣu

Compound hasyamāna -

Adverb -hasyamānam -hasyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria