Declension table of ?hastiśuṇḍa

Deva

MasculineSingularDualPlural
Nominativehastiśuṇḍaḥ hastiśuṇḍau hastiśuṇḍāḥ
Vocativehastiśuṇḍa hastiśuṇḍau hastiśuṇḍāḥ
Accusativehastiśuṇḍam hastiśuṇḍau hastiśuṇḍān
Instrumentalhastiśuṇḍena hastiśuṇḍābhyām hastiśuṇḍaiḥ hastiśuṇḍebhiḥ
Dativehastiśuṇḍāya hastiśuṇḍābhyām hastiśuṇḍebhyaḥ
Ablativehastiśuṇḍāt hastiśuṇḍābhyām hastiśuṇḍebhyaḥ
Genitivehastiśuṇḍasya hastiśuṇḍayoḥ hastiśuṇḍānām
Locativehastiśuṇḍe hastiśuṇḍayoḥ hastiśuṇḍeṣu

Compound hastiśuṇḍa -

Adverb -hastiśuṇḍam -hastiśuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria