Declension table of ?hastiśikṣaka

Deva

MasculineSingularDualPlural
Nominativehastiśikṣakaḥ hastiśikṣakau hastiśikṣakāḥ
Vocativehastiśikṣaka hastiśikṣakau hastiśikṣakāḥ
Accusativehastiśikṣakam hastiśikṣakau hastiśikṣakān
Instrumentalhastiśikṣakeṇa hastiśikṣakābhyām hastiśikṣakaiḥ hastiśikṣakebhiḥ
Dativehastiśikṣakāya hastiśikṣakābhyām hastiśikṣakebhyaḥ
Ablativehastiśikṣakāt hastiśikṣakābhyām hastiśikṣakebhyaḥ
Genitivehastiśikṣakasya hastiśikṣakayoḥ hastiśikṣakāṇām
Locativehastiśikṣake hastiśikṣakayoḥ hastiśikṣakeṣu

Compound hastiśikṣaka -

Adverb -hastiśikṣakam -hastiśikṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria