सुबन्तावली ?हस्तिवर्चस

Roma

नपुंसकम्एकद्विबहु
प्रथमाहस्तिवर्चसम् हस्तिवर्चसे हस्तिवर्चसानि
सम्बोधनम्हस्तिवर्चस हस्तिवर्चसे हस्तिवर्चसानि
द्वितीयाहस्तिवर्चसम् हस्तिवर्चसे हस्तिवर्चसानि
तृतीयाहस्तिवर्चसेन हस्तिवर्चसाभ्याम् हस्तिवर्चसैः
चतुर्थीहस्तिवर्चसाय हस्तिवर्चसाभ्याम् हस्तिवर्चसेभ्यः
पञ्चमीहस्तिवर्चसात् हस्तिवर्चसाभ्याम् हस्तिवर्चसेभ्यः
षष्ठीहस्तिवर्चसस्य हस्तिवर्चसयोः हस्तिवर्चसानाम्
सप्तमीहस्तिवर्चसे हस्तिवर्चसयोः हस्तिवर्चसेषु

समास हस्तिवर्चस

अव्यय ॰हस्तिवर्चसम् ॰हस्तिवर्चसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria