Declension table of hastivana

Deva

NeuterSingularDualPlural
Nominativehastivanam hastivane hastivanāni
Vocativehastivana hastivane hastivanāni
Accusativehastivanam hastivane hastivanāni
Instrumentalhastivanena hastivanābhyām hastivanaiḥ
Dativehastivanāya hastivanābhyām hastivanebhyaḥ
Ablativehastivanāt hastivanābhyām hastivanebhyaḥ
Genitivehastivanasya hastivanayoḥ hastivanānām
Locativehastivane hastivanayoḥ hastivaneṣu

Compound hastivana -

Adverb -hastivanam -hastivanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria