Declension table of ?hastivātiṅgaṇa

Deva

MasculineSingularDualPlural
Nominativehastivātiṅgaṇaḥ hastivātiṅgaṇau hastivātiṅgaṇāḥ
Vocativehastivātiṅgaṇa hastivātiṅgaṇau hastivātiṅgaṇāḥ
Accusativehastivātiṅgaṇam hastivātiṅgaṇau hastivātiṅgaṇān
Instrumentalhastivātiṅgaṇena hastivātiṅgaṇābhyām hastivātiṅgaṇaiḥ hastivātiṅgaṇebhiḥ
Dativehastivātiṅgaṇāya hastivātiṅgaṇābhyām hastivātiṅgaṇebhyaḥ
Ablativehastivātiṅgaṇāt hastivātiṅgaṇābhyām hastivātiṅgaṇebhyaḥ
Genitivehastivātiṅgaṇasya hastivātiṅgaṇayoḥ hastivātiṅgaṇānām
Locativehastivātiṅgaṇe hastivātiṅgaṇayoḥ hastivātiṅgaṇeṣu

Compound hastivātiṅgaṇa -

Adverb -hastivātiṅgaṇam -hastivātiṅgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria