Declension table of ?hastipūraṇī

Deva

FeminineSingularDualPlural
Nominativehastipūraṇī hastipūraṇyau hastipūraṇyaḥ
Vocativehastipūraṇi hastipūraṇyau hastipūraṇyaḥ
Accusativehastipūraṇīm hastipūraṇyau hastipūraṇīḥ
Instrumentalhastipūraṇyā hastipūraṇībhyām hastipūraṇībhiḥ
Dativehastipūraṇyai hastipūraṇībhyām hastipūraṇībhyaḥ
Ablativehastipūraṇyāḥ hastipūraṇībhyām hastipūraṇībhyaḥ
Genitivehastipūraṇyāḥ hastipūraṇyoḥ hastipūraṇīnām
Locativehastipūraṇyām hastipūraṇyoḥ hastipūraṇīṣu

Compound hastipūraṇi - hastipūraṇī -

Adverb -hastipūraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria