सुबन्तावली ?हस्तिपत्त्र

Roma

पुमान्एकद्विबहु
प्रथमाहस्तिपत्त्रः हस्तिपत्त्रौ हस्तिपत्त्राः
सम्बोधनम्हस्तिपत्त्र हस्तिपत्त्रौ हस्तिपत्त्राः
द्वितीयाहस्तिपत्त्रम् हस्तिपत्त्रौ हस्तिपत्त्रान्
तृतीयाहस्तिपत्त्रेण हस्तिपत्त्राभ्याम् हस्तिपत्त्रैः हस्तिपत्त्रेभिः
चतुर्थीहस्तिपत्त्राय हस्तिपत्त्राभ्याम् हस्तिपत्त्रेभ्यः
पञ्चमीहस्तिपत्त्रात् हस्तिपत्त्राभ्याम् हस्तिपत्त्रेभ्यः
षष्ठीहस्तिपत्त्रस्य हस्तिपत्त्रयोः हस्तिपत्त्राणाम्
सप्तमीहस्तिपत्त्रे हस्तिपत्त्रयोः हस्तिपत्त्रेषु

समास हस्तिपत्त्र

अव्यय ॰हस्तिपत्त्रम् ॰हस्तिपत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria