Declension table of hastipada

Deva

NeuterSingularDualPlural
Nominativehastipadam hastipade hastipadāni
Vocativehastipada hastipade hastipadāni
Accusativehastipadam hastipade hastipadāni
Instrumentalhastipadena hastipadābhyām hastipadaiḥ
Dativehastipadāya hastipadābhyām hastipadebhyaḥ
Ablativehastipadāt hastipadābhyām hastipadebhyaḥ
Genitivehastipadasya hastipadayoḥ hastipadānām
Locativehastipade hastipadayoḥ hastipadeṣu

Compound hastipada -

Adverb -hastipadam -hastipadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria